Original

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥ १८ ॥

Segmented

यः तु धर्मम् यथाशक्ति गृहस्थो हि अनुवर्तते स प्रेत्य लभते लोकान् अक्षयान् इति शुश्रुम

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
यथाशक्ति यथाशक्ति pos=i
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
हि हि pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
अक्षयान् अक्षय pos=a,g=m,c=2,n=p
इति इति pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit