Original

यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः ।सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् ॥ १७ ॥

Segmented

या नः विहिता वृत्तिः कापोती जाति-धर्मतः सा न्याय्या आत्मवत् नित्यम् त्वद्विधेन अभिवृत्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
विहिता विधा pos=va,g=f,c=1,n=s,f=part
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
कापोती कापोत pos=a,g=f,c=1,n=s
जाति जाति pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
न्याय्या न्याय्य pos=a,g=f,c=1,n=s
आत्मवत् आत्मवत् pos=a,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
त्वद्विधेन त्वद्विध pos=a,g=m,c=3,n=s
अभिवृत् अभिवृत् pos=vi