Original

यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् ।शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥ १६ ॥

Segmented

यो हि कश्चिद् द्विजम् हन्याद् गाम् वा लोकस्य मातरम् शरण-आगतम् च यो हन्यात् तुल्यम् तेषाम् च पातकम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
गाम् गो pos=n,g=,c=2,n=s
वा वा pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
पातकम् पातक pos=n,g=n,c=1,n=s