Original

एष शाकुनिकः शेते तव वासं समाश्रितः ।शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ॥ १५ ॥

Segmented

एष शाकुनिकः शेते तव वासम् समाश्रितः शीत-आर्तः च क्षुधा-आर्तः च पूजाम् अस्मै प्रयोजय

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शाकुनिकः शाकुनिक pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
वासम् वास pos=n,g=m,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
शीत शीत pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रयोजय प्रयोजय् pos=v,p=2,n=s,l=lot