Original

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा ।शरणागतसंत्राता भव कान्त विशेषतः ॥ १४ ॥

Segmented

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत् तथा शरण-आगत-संत्राता भव कान्त विशेषतः

Analysis

Word Lemma Parse
हन्त हन्त pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
शरण शरण pos=n,comp=y
आगत आगम् pos=va,comp=y,f=part
संत्राता संत्रातृ pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
कान्त कान्त pos=n,g=m,c=8,n=s
विशेषतः विशेषतः pos=i