Original

इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् ॥ १३ ॥

Segmented

इति संचिन्त्य दुःख-आर्ता भर्तारम् दुःखितम् तदा कपोती लुब्धकेन अथ यत्ता वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
तदा तदा pos=i
कपोती कपोती pos=n,g=f,c=1,n=s
लुब्धकेन लुब्धक pos=n,g=m,c=3,n=s
अथ अथ pos=i
यत्ता यत् pos=va,g=f,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan