Original

भीष्म उवाच ।अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः ।दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥ १ ॥

Segmented

भीष्म उवाच अथ वृक्षस्य शाखायाम् विहंगः स सुहृद्-जनः दीर्घ-काल-उषितः राजन् तत्र चित्र-तनूरुहः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
शाखायाम् शाखा pos=n,g=f,c=7,n=s
विहंगः विहंग pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
काल काल pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
चित्र चित्र pos=a,comp=y
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s