Original

भीष्म उवाच ।शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह ॥ ६ ॥

Segmented

भीष्म उवाच शृणु राजन् कथाम् दिव्याम् सर्व-पाप-प्रणाशिन् नृपतेः मुचुकुन्दस्य कथिताम् भार्गवेण ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रणाशिन् प्रणाशिन् pos=a,g=f,c=2,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
मुचुकुन्दस्य मुचुकुन्द pos=n,g=m,c=6,n=s
कथिताम् कथय् pos=va,g=f,c=2,n=s,f=part
भार्गवेण भार्गव pos=n,g=m,c=3,n=s
pos=i