Original

तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये ।बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना ॥ ९४ ॥

Segmented

तस्मात् कौन्तेय विदुषा धर्म-अधर्म-विनिश्चये बुद्धिम् आस्थाय लोके ऽस्मिन् वर्तितव्यम् यत-आत्मना

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
विदुषा विद्वस् pos=a,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
अधर्म अधर्म pos=n,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
यत यम् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s