Original

एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः ।सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥ ९२ ॥

Segmented

एवम् विद्वान् अदीन-आत्मा व्यसन-स्थः जिजीविषुः सर्व-उपायैः उपाय-ज्ञः दीनम् आत्मानम् उद्धरेत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
व्यसन व्यसन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
उपाय उपाय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उद्धरेत् उद्धृ pos=v,p=3,n=s,l=vidhilin