Original

विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः ।कालेन महता सिद्धिमवाप परमाद्भुताम् ॥ ९१ ॥

Segmented

विश्वामित्रो ऽपि भगवान् तपसा दग्ध-किल्बिषः कालेन महता सिद्धिम् अवाप परम-अद्भुताम्

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषः किल्बिष pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s