Original

भीष्म उवाच ।राजमूला महाराज योगक्षेमसुवृष्टयः ।प्रजासु व्याधयश्चैव मरणं च भयानि च ॥ ९ ॥

Segmented

भीष्म उवाच राज-मूलाः महा-राज योगक्षेम-सु वृष्टयः प्रजासु व्याधयः च एव मरणम् च भयानि च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
मूलाः मूल pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
योगक्षेम योगक्षेम pos=n,comp=y
सु सु pos=i
वृष्टयः वृष्टि pos=n,g=f,c=1,n=p
प्रजासु प्रजा pos=n,g=f,c=7,n=p
व्याधयः व्याधि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
भयानि भय pos=n,g=n,c=1,n=p
pos=i