Original

ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः ।सदारस्तामुपाकृत्य वने यातो महामुनिः ॥ ८९ ॥

Segmented

ततो जग्राह पञ्च-अङ्गीम् जीवित-अर्थी महा-मुनिः स दारः ताम् उपाकृत्य वने यातो महा-मुनिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पञ्च पञ्चन् pos=n,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उपाकृत्य उपाकृ pos=vi
वने वन pos=n,g=n,c=7,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s