Original

श्वपच उवाच ।अस्थानतो हीनतः कुत्सिताद्वा तं विद्वांसं बाधते साधुवृत्तम् ।स्थानं पुनर्यो लभते निषङ्गात्तेनापि दण्डः सहितव्य एव ॥ ८७ ॥

Segmented

श्वपच उवाच अस्थानतो हीनतः कुत्सिताद् वा तम् विद्वांसम् बाधते साधु-वृत्तम् स्थानम् पुनः यो लभते निषङ्गात् तेन अपि दण्डः सहितव्य एव

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्थानतो अस्थान pos=n,g=n,c=5,n=s
हीनतः हा pos=va,g=m,c=5,n=s,f=part
कुत्सिताद् कुत्सय् pos=va,g=m,c=5,n=s,f=part
वा वा pos=i
तम् तद् pos=n,g=m,c=2,n=s
विद्वांसम् विद्वस् pos=a,g=m,c=2,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,comp=y
वृत्तम् वृत्त pos=n,g=m,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
यो यद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
निषङ्गात् निषङ्ग pos=n,g=m,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
सहितव्य सह् pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i