Original

विश्वामित्र उवाच ।न पातकं भक्षणमस्य दृष्टं सुरां पीत्वा पततीतीह शब्दः ।अन्योन्यकर्माणि तथा तथैव न लेशमात्रेण कृत्यं हिनस्ति ॥ ८६ ॥

Segmented

विश्वामित्र उवाच न पातकम् भक्षणम् अस्य दृष्टम् सुराम् पीत्वा पतति इति इह शब्दः अन्योन्य-कर्माणि तथा तथा एव न लेश-मात्रेण कृत्यम् हिनस्ति

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पातकम् पातक pos=n,g=n,c=1,n=s
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
सुराम् सुरा pos=n,g=f,c=2,n=s
पीत्वा पा pos=vi
पतति पत् pos=v,p=3,n=s,l=lat
इति इति pos=i
इह इह pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
तथा तथा pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
लेश लेश pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat