Original

श्वपच उवाच ।यद्येष हेतुस्तव खादनस्य न ते वेदः कारणं नान्यधर्मः ।तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र दोषं न पश्यामि यथेदमात्थ ॥ ८५ ॥

Segmented

श्वपच उवाच यदि एष हेतुः ते खादनस्य न ते वेदः कारणम् न अन्य-धर्मः तस्माद् अभक्ष्ये भक्षणाद् वा द्विज-इन्द्र दोषम् न पश्यामि यथा इदम् आत्थ

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
खादनस्य खादन pos=n,g=n,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वेदः वेद pos=n,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अन्य अन्य pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
अभक्ष्ये अभक्ष्य pos=a,g=n,c=7,n=s
भक्षणाद् भक्षण pos=n,g=n,c=5,n=s
वा वा pos=i
द्विज द्विज pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit