Original

श्वपच उवाच ।नैवोत्सहे भवते दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् ।उभौ स्यावः स्वमलेनावलिप्तौ दाताहं च त्वं च विप्र प्रतीच्छन् ॥ ८१ ॥

Segmented

श्वपच उवाच न एव उत्सहे भवते दातुम् एताम् न उपेक्षितुम् ह्रियमाणम् स्वम् अन्नम् उभौ स्व-मलेन अवलिप्तौ दाता अहम् दाताहम् च त्वम् च विप्र

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
भवते भवत् pos=a,g=m,c=4,n=s
दातुम् दा pos=vi
एताम् एतद् pos=n,g=f,c=2,n=s
pos=i
उपेक्षितुम् उपेक्ष् pos=vi
ह्रियमाणम् हृ pos=va,g=n,c=2,n=s,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
स्व स्व pos=a,comp=y
मलेन मल pos=n,g=m,c=3,n=s
अवलिप्तौ अवलिप् pos=va,g=m,c=1,n=d,f=part
दाता दातृ pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
दाताहम् pos=i
त्वद् pos=n,g=,c=1,n=s
त्वम् pos=i
विप्र pos=n,g=m,c=8,n=s
विप्र प्रतीष् pos=va,g=m,c=1,n=s,f=part