Original

विश्वामित्र उवाच ।सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ॥ ८० ॥

Segmented

विश्वामित्र उवाच सुहृद् मे त्वम् सुख-ईप्सुः चेद् आपदो माम् समुद्धर जाने ऽहम् धर्मतो ऽऽत्मानम् श्वानीम् उत्सृज

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुख सुख pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
चेद् चेद् pos=i
आपदो आपद् pos=n,g=f,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
समुद्धर समुद्धृ pos=v,p=2,n=s,l=lot
जाने ज्ञा pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
धर्मतो धर्म pos=n,g=m,c=5,n=s
ऽऽत्मानम् श्वान pos=a,g=f,c=2,n=s
श्वानीम् उत्सृज् pos=v,p=2,n=s,l=lot
उत्सृज जाघनी pos=n,g=f,c=2,n=s