Original

कथं च राजा वर्तेत लोके कलुषतां गते ।कथमर्थाच्च धर्माच्च न हीयेत परंतप ॥ ८ ॥

Segmented

कथम् च राजा वर्तेत लोके कलुष-ताम् गते कथम् अर्थतः च धर्मतः च न हीयेत परंतप

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
कलुष कलुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
कथम् कथम् pos=i
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
pos=i
हीयेत हा pos=v,p=3,n=s,l=vidhilin
परंतप परंतप pos=a,g=m,c=8,n=s