Original

विश्वामित्र उवाच ।पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥ ७८ ॥

Segmented

विश्वामित्र उवाच पिबन्ति एव उदकम् गावो मण्डूकेषु रु अपि न ते ऽधिकारो धर्मे ऽस्ति मा भूः आत्म-प्रशंसकः

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पिबन्ति पा pos=v,p=3,n=p,l=lat
एव एव pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
गावो गो pos=n,g=,c=1,n=p
मण्डूकेषु मण्डूक pos=n,g=m,c=7,n=p
रु रु pos=va,g=m,c=7,n=p,f=part
अपि अपि pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽधिकारो अधिकार pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मा मा pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
आत्म आत्मन् pos=n,comp=y
प्रशंसकः प्रशंसक pos=a,g=m,c=1,n=s