Original

श्वपच उवाच ।पतनीयमिदं दुःखमिति मे वर्तते मतिः ।दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥ ७७ ॥

Segmented

श्वपच उवाच पतनीयम् इदम् दुःखम् इति मे वर्तते मतिः दुष्कृती ब्राह्मणम् सन्तम् यः त्वा अहम् उपालभे

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतनीयम् पत् pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
दुष्कृती दुष्कृतिन् pos=a,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
सन्तम् सत् pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
उपालभे उपलभ् pos=v,p=1,n=s,l=lan