Original

बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो मोहादेकत्वं यथा चर्म चक्षुः ।यद्यप्येनः संशयादाचरामि नाहं भविष्यामि यथा त्वमेव ॥ ७६ ॥

Segmented

बुद्धि-आत्मके व्यस्तम् अस्ति इति तुष्टो मोहाद् एक-त्वम् यथा चर्म चक्षुः यदि अपि एनः संशयाद् आचरामि न अहम् भविष्यामि यथा त्वम् एव

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s
व्यस्तम् व्यस् pos=va,g=n,c=1,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
मोहाद् मोह pos=n,g=m,c=5,n=s
एक एक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
चर्म चर्मन् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
एनः एनस् pos=n,g=n,c=2,n=s
संशयाद् संशय pos=n,g=m,c=5,n=s
आचरामि आचर् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i