Original

श्वपच उवाच ।कामं नरा जीवितं संत्यजन्ति न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र ।सर्वान्कामान्प्राप्नुवन्तीह विद्वन्प्रियस्व कामं सहितः क्षुधा वै ॥ ७४ ॥

Segmented

श्वपच उवाच कामम् नरा जीवितम् संत्यजन्ति न च अभक्ष्यैः प्रतिकुर्वन्ति तत्र सर्वान् कामान् प्राप्नुवन्ति इह विद्वन् प्रियस्व कामम् सहितः क्षुधा

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कामम् कामम् pos=i
नरा नर pos=n,g=m,c=1,n=p
जीवितम् जीवित pos=n,g=n,c=2,n=s
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat
pos=i
pos=i
अभक्ष्यैः अभक्ष्य pos=a,g=n,c=3,n=p
प्रतिकुर्वन्ति प्रतिकृ pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इह इह pos=i
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
प्रियस्व कामम् pos=i
कामम् सहित pos=a,g=m,c=1,n=s
सहितः क्षुध् pos=n,g=f,c=3,n=s
क्षुधा वै pos=i