Original

विश्वामित्र उवाच ।मित्रं च मे ब्राह्मणश्चायमात्मा प्रियश्च मे पूज्यतमश्च लोके ।तं भर्तुकामोऽहमिमां हरिष्ये नृशंसानामीदृशानां न बिभ्ये ॥ ७३ ॥

Segmented

विश्वामित्र उवाच मित्रम् च मे ब्राह्मणः च अयम् आत्मा प्रियः च मे पूज्यतमः च लोके तम् भर्तु-कामः ऽहम् इमाम् हरिष्ये नृशंसानाम् ईदृशानाम् न बिभ्ये

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पूज्यतमः पूज्यतम pos=a,g=m,c=1,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
भर्तु भर्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
हरिष्ये हृ pos=v,p=1,n=s,l=lrt
नृशंसानाम् नृशंस pos=a,g=m,c=6,n=p
ईदृशानाम् ईदृश pos=a,g=m,c=6,n=p
pos=i
बिभ्ये भी pos=v,p=1,n=s,l=lat