Original

श्वपच उवाच ।यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तच्च भक्ष्याधिकारम् ।स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्हि स रक्षितव्यः ॥ ७२ ॥

Segmented

श्वपच उवाच यद् ब्राह्मण-अर्थे कृतम् अर्थितेन तेन ऋषिणा तत् च भक्ष्य-अधिकारम् स वै धर्मो यत्र न पापम् अस्ति सर्वैः उपायैः हि स रक्षितव्यः

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अर्थितेन अर्थय् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
भक्ष्य भक्ष्य pos=n,comp=y
अधिकारम् अधिकार pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
pos=i
पापम् पाप pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
सर्वैः सर्व pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
रक्षितव्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya