Original

विश्वामित्र उवाच ।शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ॥ ६९ ॥

Segmented

विश्वामित्र उवाच शिष्टा वै कारणम् धर्मे तद्-वृत्तम् अनुवर्तये पराम् मेध्य-अशनात् एताम् भक्ष्याम् मन्ये श्व-जाघनीम्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिष्टा शास् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुवर्तये अनुवर्तय् pos=v,p=1,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
मेध्य मेध्य pos=a,comp=y
अशनात् अशन pos=n,g=n,c=5,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
भक्ष्याम् भक्ष् pos=va,g=f,c=2,n=s,f=krtya
मन्ये मन् pos=v,p=1,n=s,l=lat
श्व श्वन् pos=n,comp=y
जाघनीम् जाघनी pos=n,g=f,c=2,n=s