Original

श्वपच उवाच ।भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि ।न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥ ६८ ॥

Segmented

श्वपच उवाच भिक्षाम् अन्याम् आहर इति न च एतत् कर्तुम् अर्हसि न नूनम् कार्यम् एतद् वै हर कामम् श्व-जाघनीम्

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
आहर आहृ pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
नूनम् नूनम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
हर हृ pos=v,p=2,n=s,l=lot
कामम् कामम् pos=i
श्व श्वन् pos=n,comp=y
जाघनीम् जाघनी pos=n,g=f,c=2,n=s