Original

विश्वामित्र उवाच ।अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥ ६७ ॥

Segmented

विश्वामित्र उवाच अगस्त्येन असुरः जग्धो वातापिः क्षुधितेन वै अहम् आपद्-गतः क्षुब्धो भक्षयिष्ये श्व-जाघनीम्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
असुरः असुर pos=n,g=m,c=1,n=s
जग्धो जक्ष् pos=va,g=m,c=1,n=s,f=part
वातापिः वातापि pos=n,g=m,c=1,n=s
क्षुधितेन क्षुध् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
अहम् मद् pos=n,g=,c=1,n=s
आपद् आपद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
क्षुब्धो क्षुभ् pos=va,g=m,c=1,n=s,f=part
भक्षयिष्ये भक्षय् pos=v,p=1,n=s,l=lrt
श्व श्वन् pos=n,comp=y
जाघनीम् जाघनी pos=n,g=f,c=2,n=s