Original

श्वपच उवाच ।पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज ।यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ॥ ६६ ॥

Segmented

श्वपच उवाच पञ्च पञ्चनखा भक्ष्या ब्रह्म-क्षत्रस्य वै द्विज यदि शास्त्रम् प्रमाणम् ते मा अभक्ष्ये मानसम् कृथाः

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पञ्चनखा पञ्चनख pos=n,g=m,c=1,n=p
भक्ष्या भक्ष् pos=va,g=m,c=1,n=p,f=krtya
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=m,c=6,n=s
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
यदि यदि pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मा मा pos=i
अभक्ष्ये अभक्ष्य pos=a,g=n,c=7,n=s
मानसम् मानस pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug