Original

विश्वामित्र उवाच ।न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक नान्नं न च मेऽस्ति वित्तम् ।क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ॥ ६५ ॥

Segmented

विश्वामित्र उवाच न दुर्भिक्षे सुलभम् मांसम् अन्यत् श्वपाकैः न अन्नम् न च मे ऽस्ति वित्तम् क्षुधा-आर्तः च अहम् अगतिः निराशः श्व-मांसे च अस्मिन् षट् रसान् साधु मन्ये

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
दुर्भिक्षे दुर्भिक्ष pos=n,g=n,c=7,n=s
सुलभम् सुलभ pos=a,g=n,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
श्वपाकैः श्वपाक pos=n,g=m,c=8,n=s
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वित्तम् वित्त pos=n,g=n,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अगतिः अगति pos=a,g=m,c=1,n=s
निराशः निराश pos=a,g=m,c=1,n=s
श्व श्वन् pos=n,comp=y
मांसे मांस pos=n,g=n,c=7,n=s
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
षट् षष् pos=n,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
साधु साधु pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat