Original

श्वपच उवाच ।नैतत्खादन्प्राप्स्यसे प्राणमन्यं नायुर्दीर्घं नामृतस्येव तृप्तिम् ।भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ॥ ६४ ॥

Segmented

श्वपच उवाच न एतत् खादन् प्राप्स्यसे प्राणम् अन्यम् न आयुः दीर्घम् न अमृतस्य इव तृप्तिम् भिक्षाम् अन्याम् भिक्ष मा ते मनो ऽस्तु श्व-भक्षणे श्वा हि अभक्षः द्विजानाम्

Analysis

Word Lemma Parse
श्वपच श्वपच pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
खादन् खाद् pos=va,g=m,c=1,n=s,f=part
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
प्राणम् प्राण pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
pos=i
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इव इव pos=i
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
भिक्ष भिक्ष् pos=v,p=2,n=s,l=lot
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
श्व श्वन् pos=n,comp=y
भक्षणे भक्षण pos=n,g=n,c=7,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
हि हि pos=i
अभक्षः अभक्ष pos=n,g=m,c=1,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p