Original

सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् ।व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥ ६२ ॥

Segmented

सो ऽहम् जीवितम् आकाङ्क्षन्न् अभक्षस्य अपि भक्षणम् व्यवस्ये बुद्धि-पूर्वम् वै तद् भवान् अनुमन्यताम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
आकाङ्क्षन्न् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
अभक्षस्य अभक्ष pos=n,g=m,c=6,n=s
अपि अपि pos=i
भक्षणम् भक्षण pos=n,g=n,c=2,n=s
व्यवस्ये व्यवसा pos=v,p=1,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
वै वै pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अनुमन्यताम् अनुमन् pos=v,p=3,n=s,l=lot