Original

यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया ।जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥ ६१ ॥

Segmented

यथा यथा वै जीवेत् हि तत् कर्तव्यम् अपीडया जीवितम् मरणात् श्रेयः जीवन् धर्मम् अवाप्नुयात्

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
वै वै pos=i
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अपीडया अपीडा pos=n,g=f,c=3,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
मरणात् मरण pos=n,g=n,c=5,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin