Original

ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः ।ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा ॥ ६० ॥

Segmented

ऐन्द्रो धर्मः क्षत्रियाणाम् ब्राह्मणानाम् अथ आग्निकः ब्रह्म-वह्निः मम बलम् भक्ष्यामि समयम् क्षुधा

Analysis

Word Lemma Parse
ऐन्द्रो ऐन्द्र pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अथ अथ pos=i
आग्निकः आग्निक pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वह्निः वह्नि pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
भक्ष्यामि भज् pos=v,p=1,n=s,l=lrt
समयम् समय pos=n,g=m,c=2,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s