Original

येन तेन विशेषेण कर्मणा येन केनचित् ।अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ॥ ५९ ॥

Segmented

येन तेन विशेषेण कर्मणा येन केनचित् अभ्युज्जीवेत् सीदमानः समर्थो धर्मम् आचरेत्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
विशेषेण विशेष pos=n,g=m,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s
अभ्युज्जीवेत् अभ्युज्जीव् pos=v,p=3,n=s,l=vidhilin
सीदमानः सद् pos=va,g=m,c=1,n=s,f=part
समर्थो समर्थ pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin