Original

निराहारस्य सुमहान्मम कालोऽभिधावतः ।न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे ॥ ५८ ॥

Segmented

निराहारस्य सु महान् मे कालो ऽभिधावतः न विद्यते अभ्युपायः च कश्चिद् मे प्राण-धारणे

Analysis

Word Lemma Parse
निराहारस्य निराहार pos=a,g=m,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽभिधावतः अभिधाव् pos=va,g=m,c=6,n=s,f=part
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अभ्युपायः अभ्युपाय pos=n,g=m,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्राण प्राण pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s