Original

विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ ।क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥ ५७ ॥

Segmented

विश्वामित्रः ततस् राजन्न् इति उक्तवान् भरत-ऋषभ क्षुधा-आर्तः प्रत्युवाच इदम् पुनः एव महा-मुनिः

Analysis

Word Lemma Parse
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s