Original

जानतोऽविहितो मार्गो न कार्यो धर्मसंकरः ।मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥ ५६ ॥

Segmented

जानतो ऽविहितो मार्गो न कार्यो धर्म-सङ्करः मा स्म धर्मम् परित्याक्षीः त्वम् हि धर्म-विद् उत्तमः

Analysis

Word Lemma Parse
जानतो ज्ञा pos=va,g=m,c=1,n=p,f=part
ऽविहितो अविहित pos=a,g=m,c=1,n=s
मार्गो मार्ग pos=n,g=m,c=1,n=s
pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
धर्म धर्म pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s
मा मा pos=i
स्म स्म pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
परित्याक्षीः परित्यज् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s