Original

साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे ।न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥ ५५ ॥

Segmented

साधु अन्यम् अनुपश्य त्वम् उपायम् प्राण-धारणे न मांस-लोभात् तपसो नाशः ते स्यात् महा-मुने

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
अनुपश्य अनुपश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s
pos=i
मांस मांस pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
नाशः नाश pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s