Original

नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् ।चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥ ५४ ॥

Segmented

न इदम् सम्यग् व्यवसितम् महा-ऋषे कर्म वैकृतम् चण्डाल-स्वस्य हरणम् अभक्ष्यस्य विशेषतः

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
वैकृतम् वैकृत pos=a,g=n,c=1,n=s
चण्डाल चण्डाल pos=n,comp=y
स्वस्य स्व pos=n,g=n,c=6,n=s
हरणम् हरण pos=n,g=n,c=1,n=s
अभक्ष्यस्य अभक्ष्य pos=a,g=n,c=6,n=s
विशेषतः विशेषतः pos=i