Original

मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः ।तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ॥ ५३ ॥

Segmented

मृगाणाम् अधमम् श्वानम् प्रवदन्ति मनीषिणः तस्य अपि अधमः उद्देशः शरीरस्य ऊरू-जाघनी

Analysis

Word Lemma Parse
मृगाणाम् मृग pos=n,g=m,c=6,n=p
अधमम् अधम pos=a,g=m,c=2,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अधमः अधम pos=a,g=m,c=1,n=s
उद्देशः उद्देश pos=n,g=m,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
ऊरू ऊरु pos=n,comp=y
जाघनी जाघनी pos=n,g=f,c=1,n=s