Original

तमुवाच स चण्डालो महर्षे शृणु मे वचः ।श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे ॥ ५२ ॥

Segmented

तम् उवाच स चण्डालो महा-ऋषे शृणु मे वचः श्रुत्वा तथा समातिष्ठ यथा धर्मतः न हीयसे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
समातिष्ठ समास्था pos=v,p=2,n=s,l=lot
यथा यथा pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
हीयसे हा pos=v,p=2,n=s,l=lat