Original

तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः ।क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥ ५० ॥

Segmented

तृषितः कलुषम् पाता न अस्ति ह्रीः अशन-अर्थिनः क्षुद् धर्मम् दूषयति अत्र हरिष्यामि श्व-जाघनीम्

Analysis

Word Lemma Parse
तृषितः तृषित pos=a,g=m,c=1,n=s
कलुषम् कलुष pos=a,g=n,c=2,n=s
पाता पा pos=v,p=3,n=s,l=lrt
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ह्रीः ह्री pos=n,g=f,c=1,n=s
अशन अशन pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
क्षुद् क्षुध् pos=n,g=f,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
दूषयति दूषय् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
श्व श्वन् pos=n,comp=y
जाघनीम् जाघनी pos=n,g=f,c=2,n=s