Original

संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते ।अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥ ५ ॥

Segmented

संप्रदीप्तेषु देशेषु ब्राह्मण्ये च अभिपीडिते अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते

Analysis

Word Lemma Parse
संप्रदीप्तेषु संप्रदीप् pos=va,g=m,c=7,n=p,f=part
देशेषु देश pos=n,g=m,c=7,n=p
ब्राह्मण्ये ब्राह्मण्य pos=n,g=n,c=7,n=s
pos=i
अभिपीडिते अभिपीडय् pos=va,g=n,c=7,n=s,f=part
अवर्षति अवर्षत् pos=a,g=m,c=7,n=s
pos=i
पर्जन्ये पर्जन्य pos=n,g=m,c=7,n=s
मिथो मिथस् pos=i
भेदे भेद pos=n,g=m,c=7,n=s
समुत्थिते समुत्था pos=va,g=m,c=7,n=s,f=part