Original

अटन्भैक्षं न विन्दामि यदा युष्माकमालये ।तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥ ४९ ॥

Segmented

अटन् भैक्षम् न विन्दामि यदा युष्माकम् आलये तदा बुद्धिः कृता पापे हरिष्यामि श्व-जाघनीम्

Analysis

Word Lemma Parse
अटन् अट् pos=va,g=m,c=1,n=s,f=part
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
pos=i
विन्दामि विद् pos=v,p=1,n=s,l=lat
यदा यदा pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
आलये आलय pos=n,g=m,c=7,n=s
तदा तदा pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
पापे पाप pos=n,g=n,c=7,n=s
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
श्व श्वन् pos=n,comp=y
जाघनीम् जाघनी pos=n,g=f,c=2,n=s