Original

स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः ।उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥ ४६ ॥

Segmented

स विसृज्य अश्रु नेत्राभ्याम् बहु-मानात् कृताञ्जलिः उवाच कौशिकम् रात्रौ ब्रह्मन् किम् ते चिकीर्षितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
अश्रु अश्रु pos=n,g=n,c=2,n=s
नेत्राभ्याम् नेत्र pos=n,g=n,c=5,n=d
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part