Original

चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः ।शयनादुपसंभ्रान्त इयेषोत्पतितुं ततः ॥ ४५ ॥

Segmented

चण्डालः तत् वचः श्रुत्वा महा-ऋषेः भावितात्मनः शयनाद् उपसंभ्रान्त इयेष उत्पत् ततः

Analysis

Word Lemma Parse
चण्डालः चण्डाल pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
शयनाद् शयन pos=n,g=n,c=5,n=s
उपसंभ्रान्त उपसंभ्रम् pos=va,g=m,c=1,n=s,f=part
इयेष इष् pos=v,p=3,n=s,l=lit
उत्पत् उत्पत् pos=vi
ततः ततस् pos=i