Original

विश्वामित्रोऽहमित्येव सहसा तमुवाच सः ।सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा ॥ ४४ ॥

Segmented

विश्वामित्रो ऽहम् इति एव सहसा तम् उवाच सः सहसा अभ्यागम्-भयः स उद्वेगः तेन कर्मणा

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एव एव pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्यागम् अभ्यागम् pos=va,comp=y,f=part
भयः भय pos=n,g=m,c=1,n=s
pos=i
उद्वेगः उद्वेग pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s