Original

स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः ।परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः ॥ ४२ ॥

Segmented

स सुप्त एव चण्डालः श्लेष्म-अपिहित-लोचनः परिभिद्-स्वरः रूक्ष उवाच अप्रिय-दर्शनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुप्त स्वप् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
चण्डालः चण्डाल pos=n,g=m,c=1,n=s
श्लेष्म श्लेष्मन् pos=n,comp=y
अपिहित अपिधा pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
परिभिद् परिभिद् pos=va,comp=y,f=part
स्वरः स्वर pos=n,g=m,c=1,n=s
रूक्ष रूक्ष pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अप्रिय अप्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s