Original

स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे ।शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् ॥ ४१ ॥

Segmented

स विगाढाम् निशाम् दृष्ट्वा सुप्ते चण्डाल-पक्कणे शनैः उत्थाय भगवान् प्रविवेश कुटी-मठम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विगाढाम् विगाह् pos=va,g=f,c=2,n=s,f=part
निशाम् निशा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुप्ते स्वप् pos=va,g=n,c=7,n=s,f=part
चण्डाल चण्डाल pos=n,comp=y
पक्कणे पक्कण pos=n,g=n,c=7,n=s
शनैः शनैस् pos=i
उत्थाय उत्था pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
कुटी कुटी pos=n,comp=y
मठम् मठ pos=n,g=m,c=2,n=s